A 395-10 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 395/10
Title: Raghuvaṃśa
Dimensions: 25.6 x 11.4 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1467
Remarks:


Reel No. A 395-10 Inventory No. 43952

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.6 x 11.4 cm

Folios 26

Lines per Folio 6–10

Foliation figures in the both margin of the verso under the abbreviation ra. ṭī. pra.

Scribe Mallināthasūri

Place of Deposit NAK

Accession No. 1/1467

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

[ṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

mātāpitābhyāṃ jagato namo vāmārddhajānaye |

sa yo dakṣiṇa dṛk prāṃta saṃkucad vāmadṛṣṭaye || 1 || (fol. 1v1)

śrīgaṇeśāya namaḥ ||

vāgarthāvivisaṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvvatī parameśvarau || 1 || || || || (fol. 2v4–5)

End

nirdiṣṭāṃ kulapatinā saparṇaśālām adhyāsya prayata parigrahadvitīyaḥ ||

tacchisyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināyaḥ (!) || 95 || || (fol. 26r4–5)

[ṭīkāṃśa]

na cāpararātram adhītya punaḥ svaped iti gautamaś ca |

maharṣīṇīvṛttam etat | tad uktaṃ | momnau joga tridaśapatiḥ praharṣīṇīyaṃ || 95 ||

(fol. 9v7–8)

Colophon

iti śrīraghuvaṃśe mahākāvye kālikdāsakṛtau vaśiṣṭhāśramagamanonāṃa prathamaḥ sargaḥ || 1 || (fol. 26r5–6)

iti śrīmahāmahopādhyāya kolācala mallināthasūriviracitāyāṃ raghuvaṃśakāvyaṭīkāyāṃ saṃjīvinīsamākhyāyāṃ prathamaḥ sargaḥ || 1 || ||

(fol. 26r8–9)

Microfilm Details

Reel No. A 395/10

Date of Filming 16-07-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-10-2003

Bibliography